B 366-29(2) Kuhūjananaśānti
Manuscript culture infobox
Filmed in: B 366/29
Title: (Nāradokta)Darśajanannaśānti
Dimensions: 22.3 x 12.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6258
Remarks:
Reel No. B 366/ 29(2)
Inventory No. New
MTM Title Kuhūjananaśānti
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Davanagari
Material paper
State complete
Size 22.3 x 12.5 cm
Binding Hole(s)
Folios 6
Lines per Folio 11-12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ⌠"siṃ.⌡pra.śāṃ".
and in the lower right-hand margin under the word "śrī"
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6258
Manuscript Features
This MTM contains the following texts:
1 . "Caturdaśῑjananaśānti" (exp. 2–4t)
2. "Kuhūjananaśānti" (exp. 4b–5b)
3. "Darśajananaśāṃtiḥ" (exp. 5b–6b)
4. "Siṃhaprasūtagośāṃtiḥ" (exp. 6b–7)
Excerpts
«Beginning»
śrī ||
atha sinīvālyāṃ kuhūjananaśāṃtir abhidhīyate ||
sinīvālyāṃ prasūtā syā⌠⌠t⌡⌡ yasya bhāryā paśrus(!) tathā |
gajāśvā mahiṣī caiva śakrasyāpi śriyaṃ haret |
ye saṃti sakalāś cānye svaprasādopajīvinaḥ |
varjayet tān aśeṣāṃs tu paśupakṣimṛgādikān |
kuhūprasūtir atyarthaṃ sarvadoṣakarī smṛtā |
yasya prasūtir eteṣāṃ tasyāyurdhananāśanaṃ ||
yasya svāminaḥ |
sarvagaṃḍamayas tatra doṣas tu prabalo bhavet |
śāṃtiṃ vinā viśeṣeṇa parityāgo ⌠ʼ⌡vidhīyate | (fol. 3r1–5)
«End»
śāṃtivat sakalaṃ kāryaṃ abhiṣekaṃ ca kārayet |
pūrvoktaśāṃtivat kāryaṃ kartavyaṃ ity arthaḥ |
pitṛmātṛsutānāṃ cābhiṣekas tu vāruṇaiḥ |
imaṃ me varuṇetyādibhiḥ |
śaṃkarasyābhiṣekaṃ ca kuryāt brāhmaṇabhojanaṃ ||
anyeṣāṃ caiva sarveṣāṃ brāmhaṇānāṃ ca <<sa>> tarpaṇaṃ |
anyeṣāṃ caivety upādānāt pūrvam ācāryādīnāṃ vṛtānām api bhojanam ity avagamyate |
yathā śaktyānusāreṇa dvijavācanapūrvakaṃ iti || (fol. 2r4–8)
«Colophon»
iti vṛddhagargokte sinivālīkuhūjananaśāṃtiḥ || || (fol. 2r8–9)
Microfilm Details
Reel No. B 366/29 (2)
Date of Filming 15-11-1972
Exposures 8
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 12-08-2013
Bibliography