B 366-29(2) Kuhūjananaśānti

Manuscript culture infobox

Filmed in: B 366/29
Title: (Nāradokta)Darśajanannaśānti
Dimensions: 22.3 x 12.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6258
Remarks:



Reel No. B 366/ 29(2)

Inventory No. New

MTM Title Kuhūjananaśānti

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Davanagari

Material paper

State complete

Size 22.3 x 12.5 cm

Binding Hole(s)

Folios 6

Lines per Folio 11-12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ⌠"siṃ.⌡pra.śāṃ".

and in the lower right-hand margin under the word "śrī"   

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6258

Manuscript Features

This MTM contains the following texts:

1 . "Caturdaśῑjananaśānti" (exp. 2–4t)

2. "Kuhūjananaśānti" (exp. 4b–5b)

3. "Darśajananaśāṃtiḥ" (exp. 5b–6b)

4. "Siṃhaprasūtagośāṃtiḥ" (exp. 6b–7)

Excerpts

«Beginning»

śrī ||

atha sinīvālyāṃ kuhūjananaśāṃtir abhidhīyate ||

sinīvālyāṃ prasūtā syā⌠⌠t⌡⌡ yasya bhāryā paśrus(!) tathā |

gajāśvā mahiṣī caiva śakrasyāpi śriyaṃ haret |

ye saṃti sakalāś cānye svaprasādopajīvinaḥ |

varjayet tān aśeṣāṃs tu paśupakṣimṛgādikān |

kuhūprasūtir atyarthaṃ sarvadoṣakarī smṛtā |

yasya prasūtir eteṣāṃ tasyāyurdhananāśanaṃ ||

yasya svāminaḥ |

sarvagaṃḍamayas tatra doṣas tu prabalo bhavet |

śāṃtiṃ vinā viśeṣeṇa parityāgo ⌠ʼ⌡vidhīyate | (fol. 3r1–5)


«End»

śāṃtivat sakalaṃ kāryaṃ abhiṣekaṃ ca kārayet |

pūrvoktaśāṃtivat kāryaṃ kartavyaṃ ity arthaḥ |

pitṛmātṛsutānāṃ cābhiṣekas tu vāruṇaiḥ |

imaṃ me varuṇetyādibhiḥ |

śaṃkarasyābhiṣekaṃ ca kuryāt brāhmaṇabhojanaṃ ||

anyeṣāṃ caiva sarveṣāṃ brāmhaṇānāṃ ca <<sa>> tarpaṇaṃ |

anyeṣāṃ caivety upādānāt pūrvam ācāryādīnāṃ vṛtānām api bhojanam ity avagamyate |

yathā śaktyānusāreṇa dvijavācanapūrvakaṃ iti || (fol. 2r4–8)


«Colophon»

iti vṛddhagargokte sinivālīkuhūjananaśāṃtiḥ || || (fol. 2r8–9)

Microfilm Details

Reel No. B 366/29 (2)

Date of Filming 15-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 12-08-2013

Bibliography